Swype इत्यनेन भवान् परस्परसंयोगहीनतयापि Swype, कथनं, लेखनं, अथवा ईषदाघातं इत्ये चतुर्षु निवेश्यप्रकारेषु परिवर्तयितुं शक्नोति।
-
Swype
Swype इति पाठ्यशब्द-निवेशनस्य त्वरित-पद्धतिः। एतत्, अक्षरेषु अग्कनेन भवन्तं शब्दं निवेशयितुम् अनुमोदयति। शब्दस्य प्रथमाक्षरे अङुलीं स्थापयित्वा, ततः अक्षरात् अक्षरं प्रति मार्गं अङ्कयित्वा, ततश्च अन्तिमाक्षरं गत्वा अङ्गुलीम् उत्थापयतु। आवश्यकस्थले Swype रिक्तस्थानं अनुप्रवेशयिष्यति।
तोऽप्यधिकं जानतु-
Swype कुञ्जी
Swype प्रमाणकचिह्नयुक्ता कुञ्जी हि Swype कुञ्जी। Swype सेटिंग्स अभिगन्तुं Swype कुञ्जीं नोदयित्वा धारयतु।
बहूनां Swype इङ्गितानि आरम्भं सूचयितुमपि Swype कुञ्जी प्रयुज्यते।
-
एकस्य शब्दस्य चयनम्
शब्दचयनसूच्यां प्रस्तावित-मूलभूत-शब्दं स्वीकर्तुं केवलं स्वाइप करोतु। अन्यथा, सूच्यां भवतः अङ्गुलीम् आकृष्ट्वा सारयतु तथा भवान् यं शब्दं वाञ्छति तं चिनोतु। एतत् वैशिष्ट्यं तदा न उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।
सूचीतः पाठ्य-चयनार्थं सूची-निविष्टानि श्रोतुं भवतः अङ्गुलीं वृत्ताकार-दिशि भ्रामयतु। प्रतिघटीवत् चलनं सूच्याम् अग्रे सरति; विपरीतघटीवत् च चलनं सूच्यां पश्चात् सरति। अङ्गुल्युत्तोलनेन अन्तिमोक्तं सूचीनिवेशनम् प्रतिफलितं भवति। शब्द-चयन-सूच्यां एकं शब्दं चितुं भवतः अङ्गुलीं कुञ्जीपटलतः ऊर्ध्वम् आकर्षतु यावत् सूच्यां प्रथमः शब्दः न श्रूयते, ततश्च वृत्ताकार-भ्रामणं प्रारम्भयतु। एतत् वैशिष्ट्यं केवलं तदैव उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।
-
स्वयंकृतं रिक्तस्थानप्रदानम्
भवान् यदा वाक्यस्य द्वितीयं पाठ्यं स्वाइप करोति तदा Swype स्वतः शब्दानां मध्ये रिक्तस्थानं प्रवेशयति। भवान् Swype सेटिंग्स इत्यस्मिन् स्वतः-रिक्तस्थानप्रदान-वैशिष्ट्यं चालितं विचालितं वा कर्तुं शक्नोति।
रिक्तस्थानक-कुञ्जीतः वामोच्छेदक-कुञ्जीं स्वाइप कृत्वा एकस्य शब्दस्य कृते स्वयंकृत-रिक्तस्थानप्रदानं निष्क्रियं कर्तुं शक्यते।
एतत् वैशिष्ट्यं तदा न उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।
-
प्रतिस्थापक -शब्दः
कस्यचित् शब्दस्य उपरि ईषदाघातम् कृत्वा तं शब्दं परिवर्तयतु, ततः भवान् यं शब्दं वाञ्छति तं शब्द-चयन -सूचीतः चिनोतु अथवा सरलतया तं शब्दम् उल्लिखतु तथा एकं नूतनं शब्दं स्वाइप करोतु। नूतनशब्दः अशुद्धं शब्दं पुनःस्थपयिष्यति।
शब्दे ईषदाघातं कृत्वा तथा
इत्यस्मिन् आघातं कृत्वा अथवा शब्दे द्विर्नोदयित्वा तं शब्दं विशेष-चिह्नितं कर्तुं शक्यते।
-
अक्षरयोः अभिहति
कदाचित् प्रथमवारं यदा भवान् भवतः कांक्षितं शब्दं प्राप्नोति तदा कदाचित् केचित शब्दाः वर्ज्यन्ते।
उदाहरणार्थं, "अटकलना" एवं "अटकना" समानमार्गेण अंकितुम् शक्नोति - परन्तु ध्यातव्यं, भवान् अक्षरेण अक्षरपर्यन्तम् ऋजुपंक्तिं न भ्रामयतु । "न" प्रति स्वाइप-करण-काले "ल" इत्यस्य परित्यागेन निश्चितः भवति यत् "अटकना" इति शब्द-निर्वाचन-सूच्यां प्रथम इति।
-
पर्याय -अक्षराः
कस्याश्चित् कुञ्ज्याः कृते @ तथा % इत्यादिरूपाणां पर्यायचिह्नानां, तथा संख्यानां सूचीम् आनेतुं तां कुञ्जीं नोदयित्वा धारयतु।
चिह्न-कुञ्जीपटले आनेये कुञ्जी-पटले (?123) ईषदाघातं करोतु।
कृपया ध्यानं देयं यत्, सर्वे अक्षराः मूलकुञ्जीपटलतः स्वाइप-करणयोग्याः (भवान् द्रष्टुं शक्नोति न वेति)। भवान् कुञ्जीपटलस्य एतत् दृश्यं प्रयोज्य स्वाइप कर्तुं शक्नोति, किन्तु भवान् तादृशं शब्दं प्राप्स्यति यस्मिन् न्यूनतया एका संख्या चिह्नं वा अस्ति।
-
शब्दानां योजनं विलोपनं च
भवान् यमपि शब्दं प्रयुञ्जति तमपि बुद्धिदीप्ततया Swype व्यक्तिगत-अभिधाने योजयति।
भवान् विशेषेण चिह्नितं कृत्वा अथवा
इत्यत्र ईषदाघातं कृत्वा भवान् नूतनशब्दं यजयितुं शक्नोति। शब्दं योजयितुम् आविर्भूतं संसूचके ईषदाघातं करोतु।
कंचन शब्दं निष्कासयितुं, शब्द-चयन-सूच्यां तं शब्दं नोदयित्वा धारयतु, ततश्च दृढीकरण-निर्देशे अस्तु इत्यस्मिन् ईषदाघातं करोतु। एतत् वैशिष्ट्यं तदा न उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।
-
स्वानुकूलीकरणम्
Swype इति Twitter तथा Gmail-तः झटिति शब्दान् भवतः अभिधाने योजयितुं शक्नोति। Swype इत्येनं स्वानुकूलं कर्तुम् :
. नोदयतु तथा धारयतु।
- Swype सेटिंग्स -सूचिकायाः , मम शब्दाः > स्वानुकूलीकरणं इति चिनोतु
- स्वानुकूलीकरण-विकल्पतः चिनोतु तथा जिज्ञासिते सति भवतः प्रत्ययकूटान् प्रयच्छत
- भवान् एकस्मात् अथवा सर्वस्मात् स्रोतसः Swype इत्येनं स्वानुकूलं कर्तुं शक्नोति।
-
-
वदतु
भवान् पाठ्यसनेदेशतः तथा ई मेल-तःसन्देशेभ्यः आरभ्य Facebook Twitter नवीकरणं यावत् सर्वं सर्वस्य कृते पाठ्य-शब्द-सामग्रयाः निवेशयनाय वक्तुं शक्नोति
तोऽप्यधिकं जानतु-
यतिचिह्नम्
यतिचिह्नानां स्वयं योजनेन प्रयोजनं नास्ति। भवान् यत् यतिचिह्नं वाञ्छति तत् कथयतु तथा अनुवर्ततु। एतेन प्रयततु:
- ध्वनि-कुञ्जीं नोदयतु तथा वाचनम् आरम्भयतु।
- भवान् यत् कथयति: रात्रिभोजः स्वादिष्टः आसीत् विस्मयवोधकः विन्दुः।
- भवान् यत् प्राप्नोति: रात्रिभोजः स्वादिष्टः आसीत् !
-
केषुचित् कुञ्जीपटलेषु ध्वनि-निवेश्यं नोपलब्धम्
-
-
लिखतु
भवान् अक्षरान् शब्दान् वा अङ्कयितुं भवतः अङ्गुलीं प्रयोक्तुं शक्नोति, Swype तं पाठ्ये परिवर्तयिष्यति। भवान् वामतः दक्षिणं प्रति अथवा एकमपरस्योपरि अक्षरान् आकर्ष्टुं शक्नोति। अक्षर-चिह्न-अवस्थयोः अन्तःपर्रिवर्तयितुं कखग / 123 चिनोतु।
तोऽप्यधिकं जानतु-
हस्त-लेखं सक्रियं करोतु
कुञ्जीं नोदयतु तथा धारयतु, ततश्च हस्त-लेख-क्षेत्रं प्रति भवतः अङ्गुलीं कर्षतु।
- हस्त-लेख-क्षेत्रे भवतः अङ्गुलीभिः अक्षरान् निर्मातु।
- प्रत्येकं शब्दस्य अन्तः रिक्तस्थानक-शलाकायां ईषदाघातं करोतु
-
केषुचित् कुञ्जीपटलेषु हस्त-लेखनं नोपलब्धम्।
एतत् वैशिष्ट्यं तदा न उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।
-
-
टङ्कयतु
स्वयंचालित -कुञ्जीपटल-निवेशनस्य -पारम्परिकरूपम्। Swype कुञ्जीपटले निवेश्ये ईषदाघातः कैश्चित् वैशिष्टैः सरलीकृतः तथा इतोऽप्यधिक-सक्षमः कृतः :
तोऽप्यधिकं जानतु-
अयत्नपत्वरित-टंकण संशोधनम्
भवान् प्रत्येकशब्दः ईषदाघातमावश्यकं नास्ति। भवतः यथासाध्यं प्रयत्नं करोतु, Swype बुद्धिदीप्ततया शब्दोपदेशं प्रदाष्यति।
-
शब्द-समाप्तिः
कतिपयेषु अक्षरेषु ईषदाघातमनन्तरं Swype इति भवतः शब्दम् अनुमातुं शक्नोति।
-
-
भाषाः
कुञ्जीपटलतः भाषां परिवर्तयितुम् : रिक्तस्थानक-शलाकां नोदयित्वा धारयतु। पॉपअप सूचिकायाः भवतः कांक्षितां भाषां चिनोतु।
-
Swype Connect
Swype Connect भवन्तं नवीकरणम् तथा साक्षात् भवतः साधने सशक्तां कार्यकारिताम् उपथापयितुं अनुमोदयति! यद्यपि Swype Connect सर्वदा 3जी इत्यस्मिन् चलिष्यति, तथापि वयम् एकस्य वाई-फाई-संयोगस्य अनुसन्धानार्थं अनुशास्यामः।
तोऽप्यधिकं जानतु-
भाषाभिः अवतारितानि
Swype इत्यस्मिन् नूतनभाषायाः योजनं सरलम् :
कुञ्जीं नोदयोत्व धारयतु तथा भाषाः चिनोतु।
- भाषा-सूचीकायाः, भाषा-अवतारणं चिनोतु।
- भवतः भाषां चिनोतु तथा अवतारणं स्वतः आरब्धं भविष्यति।
-
सर्वेषु कुञ्जीपटलेषु Swype Connect नोपलब्धम्।
-
-
इतोऽप्यधिका सहायता
Swype इत्यस्य प्रयोगविषये अधिकसहायतार्थं www.swype.com इत्यत्र Swype उपयोक्ता-प्रयोगपुस्तिका तथा Swype परामर्शः तथा Swype दृश्यलेखं पश्यतु अथवा forum.swype.com इत्यत्र Swype वाक्पीठं पश्यतु।