Swype इङ्गितानि |
Swype इङ्गितानि वस्तुतः साधारण-कार्याणि शीघ्रं सम्पादनार्थं कुञ्जीपटलस्योपरि लघूपायकीलानि।
एतत् वैशिष्ट्यं तदा न उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।
कुञ्जीपटल-सम्पादनं प्रति गन्तुं कुञ्जीपटले कुञ्जीतः चिह्न-कुञ्जीं (?123)प्रति स्वाइप करोतु।
सांख्यिक-कुञ्जीपटलं प्रति शीघ्रं गन्तुं इत्यतः 5 संख्यां प्रति स्वाइप करोतु।
कुञ्जीपटलं सरलतया गोपयितुम् अक्षरद्वयं प्रवेशयितुं Swype कुञ्जीतः वामोच्छेदनकुञ्जीं प्रति स्वाइप करोतु।
रिक्तस्थानक-कुञ्जीतः वामोच्छेदनकुञ्जीं यावत् स्वाइप कृत्वा स्वयंक्रियं रिक्तस्थानव्यवस्थापकम् अवदमयतु।
यतिचिह्नान् प्रवेशयितुं एकः साधारणोपायः हि, जिज्ञासासूचक-चिह्नतः, अर्द्धविराम-यतिचिह्नतः, पिरीयड तथा अन्यस्मात् यतिचिह्नात् रिक्तस्थानक-कुञ्जीं प्रति स्वाइप-करणम्, ईषदाघातम् विनैव।