• Swype इङ्गितानि

    Swype इङ्गितानि वस्तुतः साधारण-कार्याणि शीघ्रं सम्पादनार्थं कुञ्जीपटलस्योपरि लघूपायकीलानि।


    एतत् वैशिष्ट्यं तदा न उपलब्धं भवति यदा संविधायाः अभिगम्यता-परिषेवा Explore by-Touch इति सक्रियं भवति।


    • सम्पादनं-कुञ्जीपटलं प्रति गम्यते

      कुञ्जीपटल-सम्पादनं प्रति गन्तुं कुञ्जीपटले कुञ्जीतः चिह्न-कुञ्जीं (?123)प्रति स्वाइप करोतु।

    • संख्याः कुञ्जीपटलं प्रति गम्यते

      सांख्यिक-कुञ्जीपटलं प्रति शीघ्रं गन्तुं इत्यतः 5 संख्यां प्रति स्वाइप करोतु।

    • कुञ्जीपटलः गोप्यते

      कुञ्जीपटलं सरलतया गोपयितुम् अक्षरद्वयं प्रवेशयितुं Swype कुञ्जीतः वामोच्छेदनकुञ्जीं प्रति स्वाइप करोतु।

    • स्वयंक्रियं रिक्तस्थानव्यवस्थापनं निष्क्रियं करोतु

      रिक्तस्थानक-कुञ्जीतः वामोच्छेदनकुञ्जीं यावत् स्वाइप कृत्वा स्वयंक्रियं रिक्तस्थानव्यवस्थापकम् अवदमयतु।

    • यतिचिह्नम्

      यतिचिह्नान् प्रवेशयितुं एकः साधारणोपायः हि, जिज्ञासासूचक-चिह्नतः, अर्द्धविराम-यतिचिह्नतः, पिरीयड तथा अन्यस्मात् यतिचिह्नात् रिक्तस्थानक-कुञ्जीं प्रति स्वाइप-करणम्, ईषदाघातम् विनैव।

    • अन्तिमं प्रयुक्तायां भाषायां परिवर्त्यतेएकाधिक-भाषाणां प्रयोगसमये, पूर्वप्रयुक्तभाषायां प्रत्यावर्तयितुं एका त्वरितः उपायो हि कुञ्जीतः रिक्तस्थानक-कुञ्जीं प्रति स्वाइप करोतु।